अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
पूर्वो॑ दुन्दुभे॒ प्र व॑दासि॒ वाचं॒ भूम्याः॑ पृ॒ष्ठे व॑द॒ रोच॑मानः। अ॑मित्रसे॒नाम॑भि॒जञ्ज॑भानो द्यु॒मद्व॑द दुन्दुभे सू॒नृता॑वत् ॥
स्वर सहित पद पाठपूर्व॑: । दु॒न्दु॒भे॒ ।प्र । व॒दा॒सि॒ । वाच॑म् । भूम्या॑: । पृ॒ष्ठे । व॒द॒ । रोच॑मान: । अ॒मि॒त्र॒ऽसे॒नाम् । अ॒भि॒ऽजञ्ज॑भान: । द्यु॒मत् । व॒द॒ । दु॒न्दु॒भे॒ । सू॒नृता॑ऽवत् ॥२०.६॥
स्वर रहित मन्त्र
पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः। अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत् ॥
स्वर रहित पद पाठपूर्व: । दुन्दुभे ।प्र । वदासि । वाचम् । भूम्या: । पृष्ठे । वद । रोचमान: । अमित्रऽसेनाम् । अभिऽजञ्जभान: । द्युमत् । वद । दुन्दुभे । सूनृताऽवत् ॥२०.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 6
विषय - संग्राम में जय का उपदेश।
पदार्थ -
(दुन्दुभे) हे ढोल ! (पूर्वः) सब से पहिले तू (वाचम्) ध्वनि (प्रवदासि) ऊँची कर, और (रोचमानः) रुचि करके (भूम्याः) भूमि की (पृष्ठे) पीठ पर (वद) शब्द कर। (दुन्दुभे) हे ढोल ! (अमित्रसेनाम्) वैरियों की सेना को (अभिजञ्जभानः) सर्वथा मेंट डालता हुआ तू (द्युमत्) स्पष्ट-स्पष्ट और (सूनृतावत्) सत्य प्रिय वाणी से (वद) बोल ॥६॥
भावार्थ - सेना के लोग प्रसन्न चित्त से सत्य प्रतिज्ञा करके ढोल आदि बाजे बजा कर शत्रुओं को जीतें ॥६॥
टिप्पणी -
६−(पूर्वः) सर्वेषां प्रथमः सन् (दुन्दुभे) बृहड्ढक्के (प्र) प्रकर्षेण (वदासि) लेटि रूपम्। कथय (वाचम्) वाणीम् (भूम्याः) पृथिव्याः (पृष्ठे) तले (वद) कथय (रोचमानः) रुचियुक्तः (अमित्रसेनाम्) शत्रुसेनाम् (अभिजञ्जभानः) जभि नाशने−यङ्लुकि, शानच् अभितो भृशं नाशयन् (द्युमत्) अ० २।३५।४। यथा तथा स्पष्टरीत्या (वद) (दुन्दुभे) (सूनृतावत्) अ० ३।१२।२। सत्यप्रियवाग्योगेन ॥