अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
अ॑च्युत॒च्युत्स॒मदो॒ गमि॑ष्ठो॒ मृधो॒ जेता॑ पुरए॒तायो॒ध्यः। इन्द्रे॑ण गु॒प्तो वि॒दथा॑ निचिक्यद्धृ॒द्द्योत॑नो द्विष॒तां या॑हि॒ शीभ॑म् ॥
स्वर सहित पद पाठअ॒च्यु॒त॒ऽच्युत् । स॒ऽमद॑: । गमि॑ष्ठ: । मृध॑: । जेता॑ । पु॒र॒:ऽए॒ता । अ॒यो॒ध्य: । इन्द्रे॑ण । गु॒प्त: । वि॒दथा॑ । नि॒ऽचिक्य॑त । हृ॒त्ऽद्योत॑न: । द्वि॒ष॒ताम् । या॒हि॒ । शीभ॑म् ॥२०.१२॥
स्वर रहित मन्त्र
अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः। इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥
स्वर रहित पद पाठअच्युतऽच्युत् । सऽमद: । गमिष्ठ: । मृध: । जेता । पुर:ऽएता । अयोध्य: । इन्द्रेण । गुप्त: । विदथा । निऽचिक्यत । हृत्ऽद्योतन: । द्विषताम् । याहि । शीभम् ॥२०.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 12
विषय - संग्राम में जय का उपदेश।
पदार्थ -
(अच्युतच्युत्) न गिरे हुओं [शत्रुओं] को गिरानेवाला, (समदः) हर्षसहित (गमिष्ठः) अतिशय गतिवाला, (मृधः) संग्रामों को (जेता) जीतनेवाला, (पुरएता) आगे-आगे चलनेवाला, (अयोध्यः) न रुकने योग्य, (इन्द्रेण) ऐश्वर्यवान् सेनापति से (गुप्तः) रक्षा किया गया, (विदथा=०−थानि) जानने योग्य कर्मों को (निचिक्यत्) जानता हुआ, (द्विषताम्) वैरियों के (हृद्द्योतनः) निश्चय करके हृदयों को जलानेवाला तू (शीभम्) शीघ्र (याहि) प्राप्त हो ॥१२॥
भावार्थ - सेनापति की आज्ञा से दुन्दुभि बजते ही समस्त सेना दल शत्रुओं पर टूट पड़े ॥१२॥
टिप्पणी -
१२−(अच्युतच्युत्) च्युङ् गतौ−क्त+च्युङ्−क्विप्, तुक् च। अनधःपतितानां शत्रूणामधः पातयिता (समदः) सहर्षः (गमिष्ठः) गन्तृ−इष्ठन्। अतिशयेन गतिवान् (मृधः) मृध हिंसायाम्−क्विप्, संग्रामान्−निघ० २।१७। (जेता) जयशीलः (पुरएता) अग्रगामी (अयोध्यः) केनापि योद्धुमशक्यः। अबाध्यः (इन्द्रेण) ऐश्वर्यवता सेनापतिना (गुप्तः) रक्षितः (विदथा) अ० १।१३।४। शेर्लोपः। वेदितव्यानि कर्माणि (निचिक्यत्) कि ज्ञाने जुहो०−शतृ। निश्चयेन जानन् (हृद्द्योतनः) द्युत−दीप्तौ−ल्युट्। द्योतते ज्वलतिकर्मा−निघ० १।१६। हृदयानां तापकः (द्विषताम्) द्वेषं कुर्वताम् (याहि) गच्छ (शीभम्) म० ७। शीघ्रम् ॥