अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 12
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - त्रिपदा ब्राह्मी भुरिग्गायत्री
सूक्तम् - विराट् सूक्त
तां ति॑रो॒धामि॑तरज॒ना उप॑ जीवन्ति ति॒रो ध॑त्ते॒ सर्वं॑ पा॒प्मान॑मुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठताम् । ति॒र॒:ऽधाम् । इ॒त॒र॒ऽज॒ना: । उप॑ । जी॒व॒न्ति॒ । ति॒र: । ध॒त्ते॒ । सर्व॑म् । पा॒प्मान॑म् । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१४.१२॥
स्वर रहित मन्त्र
तां तिरोधामितरजना उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥
स्वर रहित पद पाठताम् । तिर:ऽधाम् । इतरऽजना: । उप । जीवन्ति । तिर: । धत्ते । सर्वम् । पाप्मानम् । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१४.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 12
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(इतरजनाः) दूसरे लोग (ताम्) उस (तिरोधाम्) अन्तर्धान शक्ति का (उप जीवन्ति) आश्रय लेकर जीते हैं, वह पुरुष (सर्वम्) सब (पाप्मानम्) पाप को (तिरो धत्ते) तिरस्कार करता है, और [दूसरों का] (उपजीवनीयः) आश्रय (भवति) होता है, (यः एवम् वेद) जो ऐसा जानता है ॥१२॥
भावार्थ - अज्ञानी लोग भी ईश्वरशक्ति को मानते हैं, ऐसा श्रद्धावान् पुरुष अपने पाप नाश करके सर्वमाननीय होता है ॥१२॥
टिप्पणी -
१२−(ताम्) विराजम् (इतरजनाः) म० ९। अन्ये। पामराः (तिरोधत्ते) तिरस्कृत्य धरति (पाप्मानम्) अ० ३।३१।१। पापम्। अन्यत्पूर्ववत् ॥