अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 2
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्न्युष्णिक्
सूक्तम् - विराट् सूक्त
तस्या॒ इन्द्रो॑ व॒त्स आसी॑च्चम॒सः पात्र॑म्।
स्वर सहित पद पाठतस्या॑: । इन्द्र॑: । व॒त्स: । आसी॑त् । च॒म॒स: । पात्र॑म् ॥१४.२॥
स्वर रहित मन्त्र
तस्या इन्द्रो वत्स आसीच्चमसः पात्रम्।
स्वर रहित पद पाठतस्या: । इन्द्र: । वत्स: । आसीत् । चमस: । पात्रम् ॥१४.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 2
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(इन्द्रः) ऐश्वर्यवान् जीव (तस्याः) उस [विराट्] का (वत्सः) उपदेष्टा, और (चमसः) अन्न का आधार [ब्रह्म] (पात्रम्) रक्षासाधन (आसीत्) था ॥२॥
भावार्थ - ऐश्वर्यवान् पुरुष परमेश्वरशक्ति का सदा उपदेश करते हैं ॥२॥
टिप्पणी -
२−(चमसः) अ० ६।४७।३। अन्नाधारः परमेश्वरः। अन्यत् पूर्ववत् ॥