अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 16
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - विराट् सूक्त
तद्वि॒षं स॒र्पा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत् । वि॒षम् । स॒र्पा: । उप॑ । जी॒व॒न्ति॒ । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१४.१६॥
स्वर रहित मन्त्र
तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥
स्वर रहित पद पाठतत् । विषम् । सर्पा: । उप । जीवन्ति । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१४.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 16
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(सर्पाः) सर्प (तद् विषम्) उस विष का (उप जीवन्ति) आश्रय लेकर जीते हैं, वह पुरुष (उपजीवनीयः) [दूसरों का] आश्रय (भवति) होता है, (यः एवम् वेद) जो ऐसा जानता है ॥१६॥
भावार्थ - दुष्टों की दुष्टता जाननेवाला पुरुष शिष्टों का आश्रयणीय होता है ॥१६॥
टिप्पणी -
१६−(सर्पाः) भुजङ्गाः। अन्यत् पूर्ववत् ॥