अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी त्रिष्टुप्
सूक्तम् - विराट् सूक्त
तस्या॑श्चि॒त्रर॑थः सौर्यवर्च॒सो व॒त्स आसी॑त्पुष्करप॒र्णं पात्र॑म्।
स्वर सहित पद पाठतस्या॑: । चि॒त्रऽर॑थ: । सौ॒र्य॒ऽव॒र्च॒स: । व॒त्स: । आसी॑त् । पु॒ष्क॒र॒ऽप॒र्णम् । पात्र॑म् ॥१४.६॥
स्वर रहित मन्त्र
तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम्।
स्वर रहित पद पाठतस्या: । चित्रऽरथ: । सौर्यऽवर्चस: । वत्स: । आसीत् । पुष्करऽपर्णम् । पात्रम् ॥१४.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 6
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(सौर्यवर्चसः) सूर्य का प्रकाश जाननेवाला (चित्ररथः) विचित्र रमणीय गुणोंवाला [जीव] (तस्याः) उसका (वत्सः) उपदेष्टा और (पुष्करपर्णम्) पुष्टि का पूर्ण करनेवाला ब्रह्म (पात्रम्) रक्षासाधन (आसीत्) था ॥६॥
भावार्थ - सूर्य आदि लोकों की विद्या जाननेवाला पुरुष परमेश्वरशक्ति का व्याख्यान करता है ॥६॥
टिप्पणी -
६−(चित्ररथः) विचित्ररमणीयगुणो जीवः (सौर्यवर्चसः) तदधीते तद्वेद। पा० ४।२।५६। सूर्यवर्चस्-अण्। सूर्यस्य प्रकाशवेत्ता (पुष्करपर्णम्) पुषः कित्। उ० ४।४। पुष पोषणे-करन्। धापॄवस्यज्यतिभ्यो नः। उ० ३।६। पॄ पालनपूरणयोः-न। पुष्टिपूरकं ब्रह्म। अन्यत् पूर्ववत् ॥