Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 5
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - चतुष्पदा प्राजापत्या जगती सूक्तम् - विराट् सूक्त

    सोद॑क्राम॒त्सा ग॑न्धर्वाप्स॒रस॒ आग॑च्छ॒त्तां ग॑न्धर्वाप्स॒रस॒ उपा॑ह्वयन्त॒ पुण्य॑गन्ध॒ एहीति॑।

    स्वर सहित पद पाठ

    सा । उत् । अ॒क्रा॒म॒त् । सा । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । आ । अ॒ग॒च्छ॒त् । ताम् । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । उप॑ । अ॒ह्व॒य॒न्त॒ । पुण्य॑ऽगन्धे । आ । इ॒हि॒ । इति॑ ॥१४.५॥


    स्वर रहित मन्त्र

    सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति।

    स्वर रहित पद पाठ

    सा । उत् । अक्रामत् । सा । गन्धर्वऽअप्सरस: । आ । अगच्छत् । ताम् । गन्धर्वऽअप्सरस: । उप । अह्वयन्त । पुण्यऽगन्धे । आ । इहि । इति ॥१४.५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 5

    पदार्थ -
    (सा उत् अक्रामत्) वह [विराट्] ऊपर चढ़ी, (सा) वह (गन्धर्वाप्सरसः) गन्धर्व और अप्सरों में [इन्द्रिय रखनेवालों और प्राणों द्वारा चलनेवाले जीवों में] (आ अगच्छत्) आयी, (ताम्) उसको (गन्धर्वाप्सरसः) इन्द्रिय रखनेवालों और प्राणों द्वारा चलनेवाले जीवों ने (उप अह्वयन्त) पास बुलाया, “(पुण्यगन्धे) हे पवित्र ज्ञानवाली (आ इहि) तू आ, (इति) बस” ॥५॥

    भावार्थ - सब प्राणी ईश्वरशक्ति के आधार रहते हैं ॥५॥

    इस भाष्य को एडिट करें
    Top