Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - अतिथि सत्कार

    यजमानब्राह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याणि॒ प्रेक्ष॑त इ॒दं भूया३ इ॒दा३मिति॑ ॥

    स्वर सहित पद पाठ

    य॒ज॒मा॒न॒ऽब्रा॒ह्म॒णम् । वै । ए॒तत् । अति॑थिऽपति: । कु॒रु॒ते॒ । यत् । आ॒ऽहा॒र्या᳡णि । प्र॒ऽईक्ष॑ते । इ॒दम् । भू॒या॒३: । इ॒दा३म् । इति॑ ॥७.१॥


    स्वर रहित मन्त्र

    यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३मिति ॥

    स्वर रहित पद पाठ

    यजमानऽब्राह्मणम् । वै । एतत् । अतिथिऽपति: । कुरुते । यत् । आऽहार्याणि । प्रऽईक्षते । इदम् । भूया३: । इदा३म् । इति ॥७.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 2; मन्त्र » 1

    पदार्थ -
    (अतिथिपतिः) अतिथियों का पालन करनेहारा [गृहपति] (यजमानब्राह्मणम्) यजमान के लिये [अपने लिये] ब्राह्मण [वेदवेत्ता संन्यासी] को (वै) निश्चय करके (एतत्) इस प्रकार (कुरुते) अपने लिये बनाता है, (यत्) जब वह [गृहस्थ] (आहार्याणि) स्वीकार करने योग्य कर्मों को (प्रेक्षते) निहारता है, “(इदम्) यह [ब्रह्म] (भूयाः३) और अधिक है [वा] (इदा३म्) यही, (इति) बस” ॥१॥

    भावार्थ - ब्रह्मजिज्ञासु ब्रह्मज्ञानी संन्यासी से प्रश्नोत्तर करके ब्रह्मज्ञान प्राप्त करे ॥१॥

    इस भाष्य को एडिट करें
    Top