अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
ए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः ॥
स्वर सहित पद पाठए॒ते । वै । प्रि॒या: । च॒ । अप्रि॑या: । च॒ । ऋ॒त्विज॑: । स्व॒:ऽगम् । लो॒कम् । ग॒म॒य॒न्ति॒ । यत् । अति॑थय: ॥७.६॥
स्वर रहित मन्त्र
एते वै प्रियाश्चाप्रियाश्चर्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥
स्वर रहित पद पाठएते । वै । प्रिया: । च । अप्रिया: । च । ऋत्विज: । स्व:ऽगम् । लोकम् । गमयन्ति । यत् । अतिथय: ॥७.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 6
विषय - अतिथि के सत्कार का उपदेश।
पदार्थ -
(यत्) क्योंकि (एते) यह (एव) ही (प्रियाः) प्रिय माने गये (च) और (अप्रियाः) अप्रिय माने गये (च) भी (ऋत्विजः) सब ऋतुओं में यज्ञ [देवपूजा, संगतिकरण और दान] करनेवाले (अतिथयः) अतिथि [संन्यासी] जन (स्वर्गम्) सुख देनेवाले (लोकम्) दर्शनीय लोक में [मनुष्य को] (गमयन्ति) पहुँचाते हैं ॥६॥
भावार्थ - संन्यासी लोग चाहे उनको कोई प्रिय माने वा अप्रिय माने, वे निर्भय होकर संसार का उपकार करते हैं ॥६॥
टिप्पणी -
६−(एते) (वै) निश्चयेन (प्रियाः) प्रीताः (च) (अप्रियाः) अप्रीताः (ऋत्विजः) अ० ६।२।१। सर्वर्तुयाजकाः (स्वर्गम्) सुखप्रापकम् (लोकम्) दर्शनीयं पदम् (गमयन्ति) प्रापयन्ति (यत्) यस्मात् कारणात् (अतिथयः) संन्यासिनः ॥