Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - आर्च्यनुष्टुप् सूक्तम् - अतिथि सत्कार

    ए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः ॥

    स्वर सहित पद पाठ

    ए॒ते । वै । प्रि॒या: । च॒ । अप्रि॑या: । च॒ । ऋ॒त्विज॑: । स्व॒:ऽगम् । लो॒कम् । ग॒म॒य॒न्ति॒ । यत् । अति॑थय: ॥७.६॥


    स्वर रहित मन्त्र

    एते वै प्रियाश्चाप्रियाश्चर्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥

    स्वर रहित पद पाठ

    एते । वै । प्रिया: । च । अप्रिया: । च । ऋत्विज: । स्व:ऽगम् । लोकम् । गमयन्ति । यत् । अतिथय: ॥७.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 2; मन्त्र » 6

    पदार्थ -
    (यत्) क्योंकि (एते) यह (एव) ही (प्रियाः) प्रिय माने गये (च) और (अप्रियाः) अप्रिय माने गये (च) भी (ऋत्विजः) सब ऋतुओं में यज्ञ [देवपूजा, संगतिकरण और दान] करनेवाले (अतिथयः) अतिथि [संन्यासी] जन (स्वर्गम्) सुख देनेवाले (लोकम्) दर्शनीय लोक में [मनुष्य को] (गमयन्ति) पहुँचाते हैं ॥६॥

    भावार्थ - संन्यासी लोग चाहे उनको कोई प्रिय माने वा अप्रिय माने, वे निर्भय होकर संसार का उपकार करते हैं ॥६॥

    इस भाष्य को एडिट करें
    Top