Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 2
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - त्रिपदा समविषमा गायत्री सूक्तम् - ओदन सूक्त

    द्यावा॑पृथि॒वी श्रो॒त्रे सू॑र्याचन्द्र॒मसा॒वक्षि॑णी सप्तऋ॒षयः॑ प्राणापा॒नाः ॥

    स्वर सहित पद पाठ

    द्यावा॑पृथि॒वी इति॑ । श्रोत्रे॒ इति॑ । सू॒र्या॒च॒न्द्र॒मसौ॑ । अक्षि॑णी॒ इति॑ । स॒प्त॒ऽऋ॒षय॑: । प्रा॒णा॒पा॒ना: ॥३.२॥


    स्वर रहित मन्त्र

    द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥

    स्वर रहित पद पाठ

    द्यावापृथिवी इति । श्रोत्रे इति । सूर्याचन्द्रमसौ । अक्षिणी इति । सप्तऽऋषय: । प्राणापाना: ॥३.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 2

    Meaning -
    Dyava-Prthivi, heaven and earth, are the ears, sun and moon are the eyes, and seven sages, i.e., seven stars of Ursa Major are the pranic energies, i.e., five pranas, sutratma and Dhananjaya Vayu.

    इस भाष्य को एडिट करें
    Top