Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 26
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आर्च्युष्णिक् सूक्तम् - ओदन सूक्त

    ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ परा॑ञ्चमोद॒नं प्राशीः३ प्र॒त्यञ्चा३मिति॑ ॥

    स्वर सहित पद पाठ

    ब्र॒ह्म॒ऽवा॒दिन॑: । व॒द॒न्ति॒ । परा॑ञ्चम् । ओ॒द॒नम् । प्र । आ॒शी३: । प्र॒त्यञ्चा३म् । इति॑ ॥३.२६॥


    स्वर रहित मन्त्र

    ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशीः३ प्रत्यञ्चा३मिति ॥

    स्वर रहित पद पाठ

    ब्रह्मऽवादिन: । वदन्ति । पराञ्चम् । ओदनम् । प्र । आशी३: । प्रत्यञ्चा३म् । इति ॥३.२६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 26

    Meaning -
    The seeker scholars of Brahma say: Did you eat of the Odana that is farthest out or that which is at the closest within ? (The ‘farthest’ Barhma is veiled in the objective world of Prakrti, and the ‘closest’ is within the heart core in the essence (Brhadaranyakopanishad, 2, 3, 1; Kathopanishad, 2,4,1; Yajurveda 40,6; Ishopanishad, 6).

    इस भाष्य को एडिट करें
    Top