अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 9
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ओदन सूक्त
खलः॒ पात्रं॒ स्फ्यावंसा॑वी॒षे अ॑नू॒क्ये ॥
स्वर सहित पद पाठखल॑: । पात्र॑म् । स्फ्यौ । अंसौ॑ । इ॒षे इति॑ । अ॒नू॒क्ये॒३॒ इति॑ ॥३.९॥
स्वर रहित मन्त्र
खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥
स्वर रहित पद पाठखल: । पात्रम् । स्फ्यौ । अंसौ । इषे इति । अनूक्ये३ इति ॥३.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 9
Subject - Odana
Meaning -
The threshing floor is its receptacle, two splints are its shoulders, and two poles are its spines.