अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 30
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - याजुषी त्रिष्टुप्
सूक्तम् - ओदन सूक्त
नैवाहमो॑द॒नं न मामो॑द॒नः ॥
स्वर सहित पद पाठन । ए॒व । अ॒हम् । ओ॒द॒नम् । न । माम् । ओ॒द॒न: ॥३.३०॥
स्वर रहित मन्त्र
नैवाहमोदनं न मामोदनः ॥
स्वर रहित पद पाठन । एव । अहम् । ओदनम् । न । माम् । ओदन: ॥३.३०॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 30
Subject - Odana
Meaning -
Neither have I eaten the (external) Odana, nor has the (external) Odana eaten me.