Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 56
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - प्राजापत्या बृहती सूक्तम् - ओदन सूक्त

    न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति ॥

    स्वर सहित पद पाठ

    न । च॒ । स॒र्व॒ऽज्या॒निम् । जी॒यते॑ । पु॒रा । ए॒न॒म् । ज॒रस॑: । प्रा॒ण: । ज॒हा॒ति॒ ॥५.७॥


    स्वर रहित मन्त्र

    न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥

    स्वर रहित पद पाठ

    न । च । सर्वऽज्यानिम् । जीयते । पुरा । एनम् । जरस: । प्राण: । जहाति ॥५.७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 56
    Top