अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 4
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - ओदन सूक्त
दितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातोऽपा॑विनक् ॥
स्वर सहित पद पाठदिति॑: । शूर्प॑म् । अदि॑ति: । शू॒र्प॒ऽग्रा॒ही । वात॑: । अप॑ । अ॒वि॒न॒क् ॥३.४॥
स्वर रहित मन्त्र
दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक् ॥
स्वर रहित पद पाठदिति: । शूर्पम् । अदिति: । शूर्पऽग्राही । वात: । अप । अविनक् ॥३.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 4
Subject - Odana
Meaning -
Diti, Prakrti in the mutable state of existence, is the winnowing basket, Aditi, Prakrti as the constant base of mutability,is the winnower, and wind is the agent that separates the grain from the chaff.