Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 13
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आसुर्यनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    सर्वा॑ण्यस्यां घो॒राणि॒ सर्वे॑ च मृ॒त्यवः॑ ॥

    स्वर सहित पद पाठ

    सर्वा॑णि। अ॒स्या॒म् । घो॒राणि॑ । सर्वे॑ । च॒ । मृ॒त्यव॑: ॥७.२॥


    स्वर रहित मन्त्र

    सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥

    स्वर रहित पद पाठ

    सर्वाणि। अस्याम् । घोराणि । सर्वे । च । मृत्यव: ॥७.२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 13

    Meaning -
    Then all terrors, and all deadly dangers of punitive death concentrate in this Divine Cow, nature’s retribution against suppression of universal knowledge and free speech.

    इस भाष्य को एडिट करें
    Top