Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 48
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आर्ष्यनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    क्षि॒प्रं वै तस्या॒दह॑नं॒ परि॑ नृत्यन्ति के॒शिनी॑राघ्ना॒नाः पा॒णिनोर॑सि कुर्वा॒णाः पा॒पमै॑ल॒बम् ॥

    स्वर सहित पद पाठ

    तस्य॑ । आ॒ऽदह॑नम् । परि॑। नृ॒त्य॒न्ति॒ । के॒शिनी॑: । आ॒ऽघ्ना॒ना: । पा॒णिना॑ । उर॑सि । कु॒र्वा॒णा: । पा॒पम् । ऐ॒ल॒बम् ॥१०.२॥


    स्वर रहित मन्त्र

    क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥

    स्वर रहित पद पाठ

    तस्य । आऽदहनम् । परि। नृत्यन्ति । केशिनी: । आऽघ्नाना: । पाणिना । उरसि । कुर्वाणा: । पापम् । ऐलबम् ॥१०.२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 48

    Meaning -
    And soon after on his cremation women with hair dishevelled enact the dance of death, beating their breast with hands and raising the wail of mourning and loss.

    इस भाष्य को एडिट करें
    Top