Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 72
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्या त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अ॒ग्निरे॑नं क्र॒व्यात्पृ॑थि॒व्या नु॑दता॒मुदो॑षतु वा॒युर॒न्तरि॑क्षान्मह॒तो व॑रि॒म्णः ॥
स्वर सहित पद पाठअ॒ग्नि: । ए॒न॒म् । क्र॒व्य॒ऽअत् । पृ॒थि॒व्या: । नु॒द॒ता॒म् । उत् । ओ॒ष॒तु॒ । वा॒यु: । अ॒न्तरि॑क्षात्। म॒ह॒त: । व॒रि॒म्ण: ॥१.११॥
स्वर रहित मन्त्र
अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान्महतो वरिम्णः ॥
स्वर रहित पद पाठअग्नि: । एनम् । क्रव्यऽअत् । पृथिव्या: । नुदताम् । उत् । ओषतु । वायु: । अन्तरिक्षात्। महत: । वरिम्ण: ॥१.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 72
Subject - Divine Cow
Meaning -
Let the funeral fire consume him and throw him up from earth into air with the heat of flames. Let the wind blow him out of the vast firmament over to the heights of space.