Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 64
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
यथाया॑द्यमसाद॒नात्पा॑पलो॒कान्प॑रा॒वतः॑ ॥
स्वर सहित पद पाठयथा॑ । अया॑त् । य॒म॒ऽस॒द॒नात् । पा॒प॒ऽलो॒कान् । प॒रा॒ऽवत॑: ॥११.३॥
स्वर रहित मन्त्र
यथायाद्यमसादनात्पापलोकान्परावतः ॥
स्वर रहित पद पाठयथा । अयात् । यमऽसदनात् । पापऽलोकान् । पराऽवत: ॥११.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 64
Subject - Divine Cow
Meaning -
So that the violator of Divine Cow go far beyond the House of judgement to the regions of sinners and perdition.