अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - अध्यात्म सूक्त
उ॒द्यन्र॒श्मीना त॑नुषे॒ विश्वा॑ रु॒पाणि॑ पुष्यसि। उ॒भा स॑मु॒द्रौ क्रतु॑ना॒ वि भा॑सि॒ सर्वां॑ल्लो॒कान्प॑रि॒भूर्भ्राज॑मानः ॥
स्वर सहित पद पाठउ॒तऽयन् । र॒श्मीन्। आ । त॒नु॒षे॒ । विश्वा॑ । रू॒पाणि॑ । पु॒ष्य॒सि॒ । उ॒भा । स॒मु॒द्रौ । क्रतु॑ना । वि । भा॒सि॒ । सर्वा॑न् । लो॒कान् । प॒रि॒ऽभू: । भ्राज॑मान: ॥2.१०॥
स्वर रहित मन्त्र
उद्यन्रश्मीना तनुषे विश्वा रुपाणि पुष्यसि। उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान्परिभूर्भ्राजमानः ॥
स्वर रहित पद पाठउतऽयन् । रश्मीन्। आ । तनुषे । विश्वा । रूपाणि । पुष्यसि । उभा । समुद्रौ । क्रतुना । वि । भासि । सर्वान् । लोकान् । परिऽभू: । भ्राजमान: ॥2.१०॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 10
Subject - Rohita, the Sun
Meaning -
Rising, O divine Sun, you spread the rays of light and nourish all forms of life with energy and pranic vitality. Lord over all, shining with self-refulgence and acts of divinity, you enlighten the people and all regions of the world and vest both oceans of earth and sky with splendour.