अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - ककुम्मत्यास्तारपङ्क्तिः
सूक्तम् - अध्यात्म सूक्त
रोहि॑तो दिव॒मारु॑ह॒त्तप॑सा तप॒स्वी। स योनि॒मैति॒ स उ॑ जायते॒ पुनः॒ स दे॒वाना॒मधि॑पतिर्बभूव ॥
स्वर सहित पद पाठरोहि॑त: । दिव॑म् । आ । अ॒रु॒ह॒त् । तप॑सा । त॒प॒स्वी । स: । योनि॑म् । आ । ए॒ति॒ । स: । ऊं॒ इति॑ । जा॒य॒ते॒ । पुन॑: । स: । दे॒वाना॑म् । अधि॑ऽपति: । ब॒भू॒व॒ ॥२.२५॥
स्वर रहित मन्त्र
रोहितो दिवमारुहत्तपसा तपस्वी। स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥
स्वर रहित पद पाठरोहित: । दिवम् । आ । अरुहत् । तपसा । तपस्वी । स: । योनिम् । आ । एति । स: । ऊं इति । जायते । पुन: । स: । देवानाम् । अधिऽपति: । बभूव ॥२.२५॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 25
Subject - Rohita, the Sun
Meaning -
Rohita, self-refulgent light of life, the Sun, burning and blazing with its own creative and energising light and warmth of life, rises to the heavenly heights of the universe. It rises to the origin of all originative causes, takes its own self manifestive birth with things born again and again, and still remains the same highest ordainer of the divine forces of nature and noble humanity.