Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 31
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    अ॒र्वाङ्प॒रस्ता॒त्प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित्प॒तय॑न्पत॒ङ्गः। विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न्प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त् ॥

    स्वर सहित पद पाठ

    अ॒र्वाङ् । प॒रस्ता॑त् । प्रऽय॑त: । वि॒ऽअ॒ध्वे । आ॒शु: । वि॒प॒:ऽचित् । प॒तय॑न् । प॒त॒ङ् । विष्णु॑: । विऽचि॑त्त: । शव॑सा । अ॒धि॒ऽतिष्ठ॑न् । प्र । के॒तुना॑ । स॒ह॒ते॒ । विश्व॑म् । एज॑त् ॥२.३१॥


    स्वर रहित मन्त्र

    अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन्पतङ्गः। विष्णुर्विचित्तः शवसाधितिष्ठन्प्र केतुना सहते विश्वमेजत् ॥

    स्वर रहित पद पाठ

    अर्वाङ् । परस्तात् । प्रऽयत: । विऽअध्वे । आशु: । विप:ऽचित् । पतयन् । पतङ् । विष्णु: । विऽचित्त: । शवसा । अधिऽतिष्ठन् । प्र । केतुना । सहते । विश्वम् । एजत् ॥२.३१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 31

    Meaning -
    Closest from the farthest, ever on the move on way, instant in action, all enlightened, Bird of light on cosmic wings, all pervasive, all aware, abiding by your own potential, you rule over the dynamic universe with your self-manifested power and glory.

    इस भाष्य को एडिट करें
    Top