Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 16
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - आर्षी गायत्री सूक्तम् - अध्यात्म सूक्त

    उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृशे विश्वा॑य॒ सूर्य॑म् ॥

    स्वर सहित पद पाठ

    उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्त‍ि॒ । के॒तव॑: । दृ॒शे । विश्वा॑य । सूर्य॑म् ॥२.१६॥


    स्वर रहित मन्त्र

    उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् ॥

    स्वर रहित पद पाठ

    उत् । ऊं इति । त्यम् । जातऽवेदसम् । देवम् । वहन्त‍ि । केतव: । दृशे । विश्वाय । सूर्यम् ॥२.१६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 16

    Meaning -
    That watchful sun, divine illuminant of all things in existence, that infinite giver, the radiations of cosmic energy bear and carry on, and that, the rays of light irradiate for all the world to see (for their own benefit).

    इस भाष्य को एडिट करें
    Top