Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 11
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - विष्टारपङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति। वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तोऽप॑ सेधामि॒ सर्वा॑न् ॥

    स्वर सहित पद पाठ

    कृ॒णोमि॑ । ते॒ । प्रा॒णा॒पा॒नौ । ज॒राम् । मृ॒त्युम् । दी॒र्घम् । आयु॑: । स्व॒स्ति । वै॒व॒स्व॒तेन॑ । प्रऽहि॑तान् । य॒म॒ऽदू॒तान् । च॒र॒त: । अप॑ । से॒धा॒मि॒ । सर्वा॑न् ॥२.११॥


    स्वर रहित मन्त्र

    कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति। वैवस्वतेन प्रहितान्यमदूतांश्चरतोऽप सेधामि सर्वान् ॥

    स्वर रहित पद पाठ

    कृणोमि । ते । प्राणापानौ । जराम् । मृत्युम् । दीर्घम् । आयु: । स्वस्ति । वैवस्वतेन । प्रऽहितान् । यमऽदूतान् । चरत: । अप । सेधामि । सर्वान् ॥२.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 11

    Meaning -
    O man, I strengthen your prana and apana energies and fortify your health for long life so that your life, all age and death in the natural course be good for your ultimate well being. Thus I ward off the pain of all the strokes of the agents of change sent by Yama, lord of the law of mutability, working through the march of time ordained by the sun.

    इस भाष्य को एडिट करें
    Top