अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 27
ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः। मु॒ञ्चन्तु॒ तस्मा॒त्त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रादधि॑ ॥
स्वर सहित पद पाठये । मृ॒त्यव॑: । एक॑ऽशतम् । या: । ना॒ष्ट्रा: । अ॒ति॒ऽता॒र्या᳡: । मु॒ञ्चन्तु॑ । तस्मा॑त् । त्वाम् । दे॒वा: । अ॒ग्ने: । वै॒श्वा॒न॒रात् । अधि॑ ॥२.२७॥
स्वर रहित मन्त्र
ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः। मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥
स्वर रहित पद पाठये । मृत्यव: । एकऽशतम् । या: । नाष्ट्रा: । अतिऽतार्या: । मुञ्चन्तु । तस्मात् । त्वाम् । देवा: । अग्ने: । वैश्वानरात् । अधि ॥२.२७॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 27
Subject - Long Life
Meaning -
Hundred and one are the ways and forms of death, pains and sufferings to be crossed over in the ordinary course of life. May the divinities of nature and the enlightened people, by the cosmic light of life above them all save you from that kind of death.