अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 20
अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि। अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ॥
स्वर सहित पद पाठअह्ने॑ । च॒ । त्वा॒ । रात्र॑ये । च॒ । उ॒भाभ्या॑म् । परि॑ । द॒द्म॒सि॒ । अ॒राये॑भ्य: । जि॒घ॒त्सुऽभ्य॑: । इ॒मम् । मे॒ । परि॑ । र॒क्ष॒त॒ ॥२.२०॥
स्वर रहित मन्त्र
अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि। अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥
स्वर रहित पद पाठअह्ने । च । त्वा । रात्रये । च । उभाभ्याम् । परि । दद्मसि । अरायेभ्य: । जिघत्सुऽभ्य: । इमम् । मे । परि । रक्षत ॥२.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 20
Subject - Long Life
Meaning -
O man, we entrust you to the day for sun and activity, and to the night for rest and peace, to both we entrust you for balance of work and rest for recuperation. O day and night, pray save and protect this man of ours from sin and indigence and from ogres and destroyers.