अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 10
यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्यम्। प॒थ इ॒मं तस्मा॒द्रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ॥
स्वर सहित पद पाठयत् । ते॒ । नि॒ऽयान॑म् । र॒ज॒सम् । मृत्यो॒ इति॑ । अ॒न॒व॒ऽध॒र्ष्य᳡म् । प॒थ: । इ॒मम् । तस्मा॑त् । रक्ष॑न्त: । ब्रह्म॑ । अ॒स्मै॒ । वर्म॑ । कृ॒ण्म॒सि॒ ॥२.१०॥
स्वर रहित मन्त्र
यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम्। पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥
स्वर रहित पद पाठयत् । ते । निऽयानम् । रजसम् । मृत्यो इति । अनवऽधर्ष्यम् । पथ: । इमम् । तस्मात् । रक्षन्त: । ब्रह्म । अस्मै । वर्म । कृण्मसि ॥२.१०॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 10
Subject - Long Life
Meaning -
O Death, your path of change across the world of mutability is unconquerable, still, to protect this man against the accidents on that path onward to maturity, we armour him with Brahma, the knowledge of life and death to maintain good health with freedom from disease.