अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - दीर्घायु सूक्त
शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑। शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे। शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
स्वर सहित पद पाठशि॒वे इति॑ । ते॒ । स्ता॒म् । द्यावा॑पृथि॒वी इति॑ । अ॒सं॒ता॒पे इत्य॑स॒म्ऽता॒पे । अ॒भि॒ऽश्रियौ॑ । शम् । ते॒ । सूर्य॑: । आ । त॒प॒तु॒ । शम् । वात॑: । वा॒तु॒ । ते॒ । हृ॒दे । शि॒वा: । अ॒भि । क्ष॒र॒न्तु॒ । त्वा॒ । आप॑: । दि॒व्या: । पय॑स्वती: ॥२.१४॥
स्वर रहित मन्त्र
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ। शं ते सूर्य आ तपतु शं वातो वातु ते हृदे। शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥
स्वर रहित पद पाठशिवे इति । ते । स्ताम् । द्यावापृथिवी इति । असंतापे इत्यसम्ऽतापे । अभिऽश्रियौ । शम् । ते । सूर्य: । आ । तपतु । शम् । वात: । वातु । ते । हृदे । शिवा: । अभि । क्षरन्तु । त्वा । आप: । दिव्या: । पयस्वती: ॥२.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 14
Subject - Long Life
Meaning -
May the earth and heaven, both unafflictive and inoppressive, be kind and gracious to you. May the sun shine with peace and prosperity on you. May the winds blow for peace and pleasure of your heart. May the rain showers, divine and generous, bring you peace and plenty.