अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 16
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
षड्जाता भू॒ता प्र॑थम॒जर्तस्य॒ षडु॒ सामा॑नि षड॒हं व॑हन्ति। ष॑ड्यो॒गं सीर॒मनु॒ साम॑साम॒ षडा॑हु॒र्द्यावा॑पृथि॒वीः षडु॒र्वीः ॥
स्वर सहित पद पाठषट् । जा॒ता । भू॒ता । प्र॒थ॒म॒ऽजा । ऋ॒तस्य॑ । षट् । ऊं॒ इति॑ । सामा॑नि । ष॒ट्ऽअ॒हम् । व॒ह॒न्ति॒ । ष॒ट्ऽयो॒गम् । सीर॑म् । अनु॑ । साम॑ऽसाम । षट् । आ॒हु॒: । द्यावा॑पृथि॒वी: । षट् । उ॒र्वी: ॥९.१६॥
स्वर रहित मन्त्र
षड्जाता भूता प्रथमजर्तस्य षडु सामानि षडहं वहन्ति। षड्योगं सीरमनु सामसाम षडाहुर्द्यावापृथिवीः षडुर्वीः ॥
स्वर रहित पद पाठषट् । जाता । भूता । प्रथमऽजा । ऋतस्य । षट् । ऊं इति । सामानि । षट्ऽअहम् । वहन्ति । षट्ऽयोगम् । सीरम् । अनु । सामऽसाम । षट् । आहु: । द्यावापृथिवी: । षट् । उर्वी: ॥९.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 16
Subject - Virat Brahma
Meaning -
of Rtam from Prakrti: Prakrti, Mahat, Ahankara, subtle elements and mind and senses, gross elements, and Purusha. These six stages of cosmic evolution are the six-day yajna of creation. Six are the Samans: Brhat, Rathantara, Yajna-yajniya, Vamadevya, Vairupa, and Vairaja which carry the six-day yajna session. Six human faculties of perception and mind and six Samans correspond in life. And it is said there are six wide spaces and six heaven-and-earth complexes: Bhu, Bhuva, Sva, Maha, Jana, Tapa upto satyam.