अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 4
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - अनुष्टुप्
सूक्तम् - विराट् सूक्त
बृ॑ह॒तः परि॒ सामा॑नि ष॒ष्ठात्पञ्चाधि॒ निर्मि॑ता। बृ॒हद्बृ॑ह॒त्या निर्मि॑तं॒ कुतोऽधि॑ बृह॒ती मि॒ता ॥
स्वर सहित पद पाठबृ॒ह॒त: । परि॑ । सामा॑नि । ष॒ष्ठात् । पञ्च॑ । अधि॑ । नि:ऽमि॑ता । बृ॒हत् । बृ॒ह॒त्या: । नि:ऽमि॑तम् । कुत॑ :। अधि॑ । बृ॒ह॒ती । मि॒ता ॥९.४॥
स्वर रहित मन्त्र
बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता। बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥
स्वर रहित पद पाठबृहत: । परि । सामानि । षष्ठात् । पञ्च । अधि । नि:ऽमिता । बृहत् । बृहत्या: । नि:ऽमितम् । कुत :। अधि । बृहती । मिता ॥९.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 4
Subject - Virat Brahma
Meaning -
Five basic elements, i.e., Akasha, Vayu, Agni, Apah, Prthivi, are evolved from Brhat, the great sixth, ahankara, from which they evolve and into which they devolve. That great sixth is evolved from the great Brhati, Mahat. Whence is Brhati, the great Mahat, evolved?