Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 7
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    षट्त्वा॑ पृच्छाम॒ ऋष॑यः कश्यपे॒मे त्वं हि यु॒क्तं यु॑यु॒क्षे योग्यं॑ च। वि॒राज॑माहु॒र्ब्रह्म॑णः पि॒तरं॒ तां नो॒ वि धे॑हि यति॒धा सखि॑भ्यः ॥

    स्वर सहित पद पाठ

    षट् । त्वा॒ । पृ॒च्छा॒म॒ । ऋष॑य: । क॒श्य॒प॒ । इ॒मे । त्वम् । हि । यु॒क्तम् । यु॒यु॒क्षे । योग्य॑म् । च॒ । वि॒ऽराज॑म् । आ॒हु॒: । ब्रह्म॑ण: । पि॒तर॑म् । ताम् । न॒: । वि । धे॒हि॒ । य॒ति॒ऽधा । सखि॑ऽभ्य: ॥९.७॥


    स्वर रहित मन्त्र

    षट्त्वा पृच्छाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च। विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥

    स्वर रहित पद पाठ

    षट् । त्वा । पृच्छाम । ऋषय: । कश्यप । इमे । त्वम् । हि । युक्तम् । युयुक्षे । योग्यम् । च । विऽराजम् । आहु: । ब्रह्मण: । पितरम् । ताम् । न: । वि । धेहि । यतिऽधा । सखिऽभ्य: ॥९.७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 7

    Meaning -
    O Kashyapa, sage of divine light and vision, we six sages and seers and seekers, ask you, because you are the versatile that join what is meditated upon and what is worthy of being meditated upon: They say that the Virat, Hiranyagarbha, the Golden Egg of the cosmos, is the progenitor, i.e., the reflector, of the Spirit Divine. Pray speak to us, friends and admirers, of that Virat and all its dimensions. (In the language of Yoga, the six sages can be described as five senses and the mind, that is, manas. Kashyapa, then, would be Buddhi or Chitta which, in meditation at the Vitarka and Vichara levels, reflects all objects of meditation, gross or subtle. Refer to Patanjali’s Yoga-sutras I, 17, 42-45, and IV, 23.)

    इस भाष्य को एडिट करें
    Top