Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 3
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - आस्तारपङ्क्तिः सूक्तम् - विराट् सूक्त

    यानि॒ त्रीणि॑ बृ॒हन्ति॒ येषां॑ चतु॒र्थं वि॑यु॒नक्ति॒ वाच॑म्। ब्र॒ह्मैन॑द्विद्या॒त्तप॑सा विप॒श्चिद्यस्मि॒न्नेकं॑ यु॒ज्यते॒ यस्मि॒न्नेक॑म् ॥

    स्वर सहित पद पाठ

    यानि॑ । त्रीणि॑ । बृ॒हन्ति॑ । येषा॑म् । च॒तु॒र्थम् । वि॒ऽयु॒नक्ति॑ । वाच॑म् । ब्र॒ह्मा । ए॒न॒त् । वि॒द्या॒त् । तप॑सा । वि॒प॒:ऽचित् । यस्मि॑न् । एक॑म् । यु॒ज्यते॑ । यस्मि॑न् । एक॑म् ॥९.३॥


    स्वर रहित मन्त्र

    यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम्। ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्नेकं युज्यते यस्मिन्नेकम् ॥

    स्वर रहित पद पाठ

    यानि । त्रीणि । बृहन्ति । येषाम् । चतुर्थम् । विऽयुनक्ति । वाचम् । ब्रह्मा । एनत् । विद्यात् । तपसा । विप:ऽचित् । यस्मिन् । एकम् । युज्यते । यस्मिन् । एकम् ॥९.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 3

    Meaning -
    The three, Sattva, Rajas and Tamas, expand. Of them, the fourth, the Immanent Supreme Divine Self, articulates and objectifies as the Vedic speech of universality. Only the sage, highly intellectual and enlightened, would realise It, the Divine Presence, with the austere discipline of Tapas. Into that One Divine Presence, the one, human soul, is joined in yoga, into that One, the one soul experiences the communion in samadhi and in the state of absolute freedom and bliss.

    इस भाष्य को एडिट करें
    Top