अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 19
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
स॒प्त छन्दां॑सि चतुरुत्त॒राण्य॒न्यो अ॒न्यस्मि॒न्नध्यार्पि॑तानि। क॒थं स्तोमाः॒ प्रति॑ तिष्ठन्ति॒ तेषु॒ तानि॒ स्तोमे॑षु क॒थमार्पि॑तानि ॥
स्वर सहित पद पाठस॒प्त । छन्दां॑सि । च॒तु॒:ऽउ॒त्त॒राणि॑ । अ॒न्य: । अ॒न्यस्मि॑न् । अधि॑ । आर्पि॑तानि । क॒थम् । स्तोमा॑: । प्रति॑ । ति॒ष्ठ॒न्ति॒ । तेषु॑ । तानि॑ । स्तोमे॑षु । क॒थम् । आर्पि॑तानि ॥९.१९॥
स्वर रहित मन्त्र
सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्नध्यार्पितानि। कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥
स्वर रहित पद पाठसप्त । छन्दांसि । चतु:ऽउत्तराणि । अन्य: । अन्यस्मिन् । अधि । आर्पितानि । कथम् । स्तोमा: । प्रति । तिष्ठन्ति । तेषु । तानि । स्तोमेषु । कथम् । आर्पितानि ॥९.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 19
Subject - Virat Brahma
Meaning -
Seven are the chhandas, poetic compositions, of Veda mantras, successively increasing by four syllables each. Every previous chhanda is subsumed in the number of the syllables of the next higher one. How do the songs of celebration interfuse with the mantra structures? How are the chhandas interfused with the music of the celebrative songs? (In Yajurveda 14, 23 various stomas are mentioned as Trivrt, Panchadasha, Saptadasha, Ekavinsha, etc.)