अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 25
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - अनुष्टुप्
सूक्तम् - विराट् सूक्त
को नु गौः क ए॑कऋ॒षिः किमु॒ धाम॒ का आ॒शिषः॑। य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुः क॑त॒मो नु सः ॥
स्वर सहित पद पाठक: । नु । गौ: । क: । ए॒क॒ऽऋ॒षि: । किम् । ऊं॒ इति॑ । धाम॑ । का: । आ॒ऽशिष॑: । य॒क्षम् । पृ॒थि॒व्याम् । ए॒क॒ऽवृत् । ए॒क॒ऽऋ॒तु: । क॒त॒म: । नु । स: ॥९.२५॥
स्वर रहित मन्त्र
को नु गौः क एकऋषिः किमु धाम का आशिषः। यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥
स्वर रहित पद पाठक: । नु । गौ: । क: । एकऽऋषि: । किम् । ऊं इति । धाम । का: । आऽशिष: । यक्षम् । पृथिव्याम् । एकऽवृत् । एकऽऋतु: । कतम: । नु । स: ॥९.२५॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 25
Subject - Virat Brahma
Meaning -
Who is the Mother Cow? Who is the One and only visionary creator of the poetic universe? What is the ultimate haven and light supreme? What is the One of all the blessings? Who, of what sort, is that One adorable Divinity on earth beyond the change of seasons?