अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 4
वं॒शानां॑ ते॒ नह॑नानां प्राणा॒हस्य॒ तृण॑स्य च। प॒क्षाणां॑ विश्ववारे ते न॒द्धानि॒ वि चृ॑तामसि ॥
स्वर सहित पद पाठवं॒शाना॑म् । ते॒ । नह॑नानाम् । प्रा॒ण॒हस्य॑ । तृण॑स्य । च॒ । प॒क्षाणा॑म् । वि॒श्व॒ऽवा॒रे॒ । ते॒ । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.४॥
स्वर रहित मन्त्र
वंशानां ते नहनानां प्राणाहस्य तृणस्य च। पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥
स्वर रहित पद पाठवंशानाम् । ते । नहनानाम् । प्राणहस्य । तृणस्य । च । पक्षाणाम् । विश्वऽवारे । ते । नध्दानि । वि । चृतामसि ॥३.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 4
Subject - The Good House
Meaning -
Of the open and all purpose home, the bonds of beams and pillars, joints, traps, weather insulation with straw, indeed the details of all sides of the house, we secure, test and confirm to the full.