अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 12
नम॒स्तस्मै॒ नमो॑ दा॒त्रे शाला॑पतये च कृण्मः। नमो॒ऽग्नये॑ प्र॒चर॑ते॒ पुरु॑षाय च ते॒ नमः॑ ॥
स्वर सहित पद पाठनम॑: । तस्मै॑ । नम॑: । दा॒त्रे । शाला॑ऽपतये । च॒ । कृ॒ण्म॒: । नम॑: । अ॒ग्नये॑ । प्र॒ऽचर॑ते । पुरु॑षाय । च॒ । ते॒ । नम॑: ॥३.१२॥
स्वर रहित मन्त्र
नमस्तस्मै नमो दात्रे शालापतये च कृण्मः। नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥
स्वर रहित पद पाठनम: । तस्मै । नम: । दात्रे । शालाऽपतये । च । कृण्म: । नम: । अग्नये । प्रऽचरते । पुरुषाय । च । ते । नम: ॥३.१२॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 12
Subject - The Good House
Meaning -
Sweet home, homage and salutations to him who made you, to him who gave whatever was needed, and we do homage to the master of the home. Honour and homage to Agni, holy light and sacred fire of the house. Honour and salutations to every person that did the service and who would do the service and hospitality to the visitors. And honour, love and salutations to you.