Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 6
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - पथ्यापङ्क्तिः सूक्तम् - शाला सूक्त

    यानि॑ ते॒ऽन्तः शि॒क्यान्याबे॒धू र॒ण्या॑य॒ कम्। प्र ते॒ तानि॑ चृतामसि शि॒वा मा॑नस्य पत्नी न॒ उद्धि॑ता त॒न्वे भव ॥

    स्वर सहित पद पाठ

    यानि॑ । ते॒ । अ॒न्त: । शि॒क्या᳡नि । आ॒ऽबे॒धु: । र॒ण्या᳡य । कम् । प्र । ते॒ । तानि॑ । चृ॒ता॒म॒सि॒ । शि॒वा । मा॒न॒स्य॒ । प॒त्नि॒ । न॒: । उध्दि॑ता । त॒न्वे᳡ । भ॒व॒ ॥३.६॥


    स्वर रहित मन्त्र

    यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम्। प्र ते तानि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव ॥

    स्वर रहित पद पाठ

    यानि । ते । अन्त: । शिक्यानि । आऽबेधु: । रण्याय । कम् । प्र । ते । तानि । चृतामसि । शिवा । मानस्य । पत्नि । न: । उध्दिता । तन्वे । भव ॥३.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 6

    Meaning -
    Those chandeliers, swings and hammocks which have been suspended in the house from the ceiling for beauty, pleasure and comfort, we firmly fix. May the beautiful home of honour and protection, raised high, be auspicious for the health of our body and mind.

    इस भाष्य को एडिट करें
    Top