अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 2
यत्ते॑ न॒द्धं वि॑श्ववारे॒ पाशो॑ ग्र॒न्थिश्च॒ यः कृ॒तः। बृह॒स्पति॑रिवा॒हं ब॒लं वा॒चा वि स्रं॑सयामि॒ तत् ॥
स्वर सहित पद पाठयत् । ते॒ । न॒ध्दम् । वि॒श्व॒ऽवा॒रे॒ । पाशे॑: । ग्र॒न्थि: । च॒ । य: । कृ॒त: । बृह॒स्पति॑:ऽइव । अ॒हम् । ब॒लम् । वा॒चा । वि । स्रं॒स॒या॒मि॒ । तत् ॥३.२॥
स्वर रहित मन्त्र
यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः। बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् ॥
स्वर रहित पद पाठयत् । ते । नध्दम् । विश्वऽवारे । पाशे: । ग्रन्थि: । च । य: । कृत: । बृहस्पति:ऽइव । अहम् । बलम् । वाचा । वि । स्रंसयामि । तत् ॥३.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 2
Subject - The Good House
Meaning -
The joint, bond, connection, fixture, whatever it is of the whole structure of the home, open and all round ventilated, I secure firmly to full strength and balance with detailed instructions of specifications in clear unambiguous words and I do it as a master of the science of architecture.