यजुर्वेद - अध्याय 8/ मन्त्र 54
ऋषिः - वसिष्ठ ऋषिः
देवता - परमेष्ठीप्रजापतिर्देवता
छन्दः - निचृत् ब्राह्मी उष्णिक्,
स्वरः - ऋषभः
0
प॒र॒मे॒ष्ठ्यभिधी॑तः प्रजाप॑तिर्वा॒चि व्याहृ॑ताया॒मन्धो॒ऽअच्छे॑तः। सवि॒ता स॒न्यां वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्याम्॥५४॥
स्वर सहित पद पाठप॒र॒मे॒ष्ठी। प॒र॒मे॒स्थीति॑ परमे॒ऽस्थी। अ॒भिधी॑त॒ इत्य॒भिऽधी॑तः। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। वा॒चि। व्याहृ॑ताया॒मिति॑ विऽआहृ॑तायाम्। अन्धः॑। अच्छे॑त॒ इत्यच्छ॑ऽइतः। स॒वि॒ता। स॒न्याम्। वि॒श्वक॒र्म्मेति॑ वि॒श्वऽक॑र्म्मा। दी॒क्षाया॑म्। पू॒षा। सो॒म॒क्रय॑ण्या॒मिति॑ सोम॒ऽक्रय॑ण्याम् ॥५४॥
स्वर रहित मन्त्र
परमेष्ठ्यभिधीतः प्रजापतिर्वाचि व्याहृतायामन्धो अच्छेतः सविता सन्याँविश्वकर्मा दीक्षायाम्पूषा सोमक्रयण्यामिन्द्रश्च॥
स्वर रहित पद पाठ
परमेष्ठी। परमेस्थीति परमेऽस्थी। अभिधीत इत्यभिऽधीतः। प्रजापतिरिति प्रजाऽपतिः। वाचि। व्याहृतायामिति विऽआहृतायाम्। अन्धः। अच्छेत इत्यच्छऽइतः। सविता। सन्याम्। विश्वकर्म्मेति विश्वऽकर्म्मा। दीक्षायाम्। पूषा। सोमक्रयण्यामिति सोमऽक्रयण्याम्॥५४॥
विषयः - पुनर्गार्हस्थ्यकर्म्माह॥
सपदार्थान्वयः - हे गृहस्थाः । युष्माभिर्यदि व्याहृतायाम् उपदिष्टायां सत्वां वाचि वेदवाण्यां परमेष्ठी परमे=प्रकृष्टे स्वरूपं तिष्ठतीति प्रजापति: प्रजायाः स्वामी, अच्छतेः अच्छं=निर्मलं स्वरूपमित:=प्राप्तः विश्वकर्म्मा सर्वोत्तमकर्म्मा सभापतिः दीक्षायां नियमधारणारम्भे, सोमक्रयण्यां सोमाद्योषधीनां ग्रहणेपूषा पोषको वैद्यः, सविता जगदुत्पादकः सन्यां सत्यं नीयते यया तस्यां चाभिधीतः निश्चितःअन्धः अद्यते यत्तदन्धः=अन्नं चप्राप्तं तर्हि सततं सुखिनः स्युः ॥८ । ५४॥ [हे गृहस्थाः! युष्माभिर्यदि व्याहृतायां वाचि प्रजापति....अभिधीतोऽन्नं च प्राप्तं तर्हि सततं सुखिनः स्युः]
पदार्थः -
(परमेष्ठी) परमे=प्रकृष्टे स्वरूपे तिष्ठतीति (अभिधीतः) निश्चितः (प्रजापतिः) प्रजाया: स्वामी (वाचि) वेदवाण्याम्(व्याहृतायाम्) उपदिष्टायां सत्याम्(अन्धः) अद्यते यत्तदन्धोऽन्नम्।अदेर्नुम्-धौ च ॥ उ० ४। २०६ ॥ अनेनादुधातोरसुनि नुम् धश्च । अन्ध इत्यन्नना० ॥ निघं० २।७॥ उपलक्षणं चान्येषां पदार्थानाम्(अच्छेतः) अच्छं=निर्मलं स्वरूपमितः=प्राप्तः (सविता) जगदुत्पादक: (सन्याम्) सत्यं नीयते यया तस्याम् (विश्वकर्मा ) सर्वोत्तमकर्म्मा सभापतिः (दीक्षायाम्) नियमधारणारम्भे (पूषा) पोषको वैद्यः (सोमक्रयण्याम्) सोमाद्योषधीनां ग्रहणे ॥ अयम्मन्त्रः शत० १२ । ६। १। १-८ व्याख्यातः ॥ ५४॥
भावार्थः - यदीश्वरो वेदविद्यायाः, स्वस्य, जीवानां, जगतश्च गुणकर्मस्वभावान् न प्रकाशयेत्तर्हि कस्यापि मनुष्यस्य विद्यैतेषां विज्ञानं च न स्यात्, एताभ्यां विना कुतः सततं सुखं च ॥ ८ । ५४ ॥
विशेषः - वसिष्ठः। परमेष्ठी प्रजापति:=उत्कृष्टस्थानी गृहस्थः सभापतिश्च। साम्न्युष्णिक् । ऋषभः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal