अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 15
नम॑स्तेऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते। नम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥
स्वर सहित पद पाठनम॑: । ते॒ । अ॒स्तु॒ । आ॒ऽय॒ते । नम॑: । अ॒स्तु॒ । प॒रा॒ऽय॒ते । नम॑: । ते॒ । रु॒द्र॒ । तिष्ठ॑ते । आसी॑नाय । उ॒त । ते॒ । नम॑: ॥२.१५॥
स्वर रहित मन्त्र
नमस्तेऽस्त्वायते नमो अस्तु परायते। नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥
स्वर रहित पद पाठनम: । ते । अस्तु । आऽयते । नम: । अस्तु । पराऽयते । नम: । ते । रुद्र । तिष्ठते । आसीनाय । उत । ते । नम: ॥२.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 15
Translation -
Homage be to thee coming, homage be (to thee) going away; homage to thee, O Rudra, Standing; to thee sitting also (be) homage.