अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 22
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - त्रिपदा विषमपादलक्ष्मा महाबृहती
सूक्तम् - रुद्र सूक्त
यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑। अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥
स्वर सहित पद पाठयस्य॑ । त॒क्मा । कासि॑का । हे॒ति: । एक॑म् । अश्व॑स्यऽइव । वृष॑ण: । क्रन्द॑: । एति॑ । अ॒भि॒ऽपू॒र्वम् । नि॒:ऽनय॑ते । नम॑: । अ॒स्तु॒ । अ॒स्मै॒ ॥२.२२।
स्वर रहित मन्त्र
यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति। अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥
स्वर रहित पद पाठयस्य । तक्मा । कासिका । हेति: । एकम् । अश्वस्यऽइव । वृषण: । क्रन्द: । एति । अभिऽपूर्वम् । नि:ऽनयते । नम: । अस्तु । अस्मै ॥२.२२।
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 22
Translation -
Of whom the takman, the kasika, goes as one weapon, like the noise of a stallion horse, to him, leading out in succession, be homage.