Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 31
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्र्यवसाना षट्पदा विपरीतपादलक्ष्मा त्रिष्टुप् सूक्तम् - रुद्र सूक्त

    नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः। नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑। नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । घो॒षिणी॑भ्य: । नम॑: । ते॒ । के॒शिनी॑भ्य: । नम॑: । नम॑:ऽकृताभ्य: । नम॑: । स॒म्ऽभु॒ञ्ज॒तीभ्य॑: । नम॑: । ते॒ । दे॒व॒ । सेना॑भ्य: । स्व॒स्ति । न॒: । अभ॑यम् । च॒ । न॒: ॥२.३१॥


    स्वर रहित मन्त्र

    नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः। नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः। नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥

    स्वर रहित पद पाठ

    नम: । ते । घोषिणीभ्य: । नम: । ते । केशिनीभ्य: । नम: । नम:ऽकृताभ्य: । नम: । सम्ऽभुञ्जतीभ्य: । नम: । ते । देव । सेनाभ्य: । स्वस्ति । न: । अभयम् । च । न: ॥२.३१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 31

    Translation -
    Homage to thy noisy ones, homage to thy hairy onés, homage to those to whom homage is paid, homage to the jointly-enjoying - homage, (namely), O god to thine armies: welfare (be) to us, and fearless-ness to us.

    इस भाष्य को एडिट करें
    Top