अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 1
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी गायत्री
सूक्तम् - ओदन सूक्त
तस्यौ॑द॒नस्य॒ बृह॒स्पतिः॒ शिरो॒ ब्रह्म॒ मुख॑म् ॥
स्वर सहित पद पाठतस्य॑ । ओ॒द॒नस्य॑ । बृह॒स्पति॑: । शिर॑: । ब्रह्म॑ । मुख॑म् ॥३.१॥
स्वर रहित मन्त्र
तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥
स्वर रहित पद पाठतस्य । ओदनस्य । बृहस्पति: । शिर: । ब्रह्म । मुखम् ॥३.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 1
Subject - Extolling the rice dish (odana)
Translation -
Of this rice-dish Brhaspati is the head, Brahman the mouth (mukha).