अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 4
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - ओदन सूक्त
दितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातोऽपा॑विनक् ॥
स्वर सहित पद पाठदिति॑: । शूर्प॑म् । अदि॑ति: । शू॒र्प॒ऽग्रा॒ही । वात॑: । अप॑ । अ॒वि॒न॒क् ॥३.४॥
स्वर रहित मन्त्र
दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक् ॥
स्वर रहित पद पाठदिति: । शूर्पम् । अदिति: । शूर्पऽग्राही । वात: । अप । अविनक् ॥३.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 4
Translation -
Diti the winnowing basket, Aditi the basket-holder; the wind winnowed (apa-vic).