अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 17
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ओदन सूक्त
ऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते ॥
स्वर सहित पद पाठऋ॒तव॑: । प॒क्तार॑: । आ॒र्त॒वा: । सम् । इ॒न्ध॒ते॒ ॥३.१७॥
स्वर रहित मन्त्र
ऋतवः पक्तार आर्तवाः समिन्धते ॥
स्वर रहित पद पाठऋतव: । पक्तार: । आर्तवा: । सम् । इन्धते ॥३.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 17
Translation -
The seasons the cooks, they of the seasons kindle fire.