Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 25
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - साम्न्युष्णिक् सूक्तम् - ओदन सूक्त

    याव॑द्दा॒ताभि॑मन॒स्येत॒ तन्नाति॑ वदेत् ॥

    स्वर सहित पद पाठ

    याव॑त् । दा॒ता । अ॒भि॒ऽम॒न॒स्येत॑ । तत् । न । अति॑ । व॒दे॒त् ॥३.२५॥


    स्वर रहित मन्त्र

    यावद्दाताभिमनस्येत तन्नाति वदेत् ॥

    स्वर रहित पद पाठ

    यावत् । दाता । अभिऽमनस्येत । तत् । न । अति । वदेत् ॥३.२५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 25
    Top