अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 25
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्न्युष्णिक्
सूक्तम् - ओदन सूक्त
याव॑द्दा॒ताभि॑मन॒स्येत॒ तन्नाति॑ वदेत् ॥
स्वर सहित पद पाठयाव॑त् । दा॒ता । अ॒भि॒ऽम॒न॒स्येत॑ । तत् । न । अति॑ । व॒दे॒त् ॥३.२५॥
स्वर रहित मन्त्र
यावद्दाताभिमनस्येत तन्नाति वदेत् ॥
स्वर रहित पद पाठयावत् । दाता । अभिऽमनस्येत । तत् । न । अति । वदेत् ॥३.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 25
Translation -
As much as the giver may set his mind upon, that one should not overbid (ati-vad).