Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 11
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - भुरिगार्च्यनुष्टुप् सूक्तम् - ओदन सूक्त

    इ॒यमे॒व पृ॑थि॒वी कु॒म्भी भ॑वति॒ राध्य॑मानस्यौद॒नस्य॒ द्यौर॑पि॒धान॑म् ॥

    स्वर सहित पद पाठ

    इ॒यम् । ए॒व । पृ॒थि॒वी । कु॒म्भी । भ॒व॒ति॒ । राध्य॑मानस्य । ओ॒द॒नस्य॑ । द्यौ: । अ॒पि॒ऽधान॑म् ॥३.११॥


    स्वर रहित मन्त्र

    इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥

    स्वर रहित पद पाठ

    इयम् । एव । पृथिवी । कुम्भी । भवति । राध्यमानस्य । ओदनस्य । द्यौ: । अपिऽधानम् ॥३.११॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 11
    Top