अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 13
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्न्युष्णिक्
सूक्तम् - ओदन सूक्त
ऋ॒तं ह॑स्ताव॒नेज॑नं कु॒ल्योप॒सेच॑नम् ॥
स्वर सहित पद पाठऋ॒तम्। ह॒स्त॒ऽअ॒व॒नेज॑नम् । कुल्या᳡ । उ॒प॒ऽसेच॑नम् ॥३.१३॥
स्वर रहित मन्त्र
ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥
स्वर रहित पद पाठऋतम्। हस्तऽअवनेजनम् । कुल्या । उपऽसेचनम् ॥३.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 13
Translation -
Righteousness (rta) (its) hand-washing the brook (kulya) (its) pouring-on.