अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 54
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - द्विपदा भुरिक्साम्नी बृहती
सूक्तम् - ओदन सूक्त
स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भव॑ति प्रा॒णं रु॑णद्धि ॥
स्वर सहित पद पाठस: । य: । ए॒वम् । वि॒दुष॑: । उ॒प॒ऽद्र॒ष्टा । भ॒व॒ति॒ । प्रा॒णम् । रु॒ण॒ध्दि॒ ॥५.५॥
स्वर रहित मन्त्र
स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥
स्वर रहित पद पाठस: । य: । एवम् । विदुष: । उपऽद्रष्टा । भवति । प्राणम् । रुणध्दि ॥५.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 54
Translation -
He who becomes the on-looker (upadrastr) of one knowing thus stops (his own) breath.