अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 7
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
श्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम् ॥
स्वर सहित पद पाठश्या॒मम् । अय॑: । अ॒स्य॒ । मां॒सानि॑ । लोहि॑तम् । अ॒स्य॒ । लोहि॑तम् ॥३.७॥
स्वर रहित मन्त्र
श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥
स्वर रहित पद पाठश्यामम् । अय: । अस्य । मांसानि । लोहितम् । अस्य । लोहितम् ॥३.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 7
Translation -
Dark metal its flesh, red its blood (lohita).